वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣡ नो꣢ अग्ने꣣ म꣡हो꣢भिः पा꣣हि꣡ विश्व꣢꣯स्या꣣ अ꣡रा꣢तेः । उ꣣त꣢ द्वि꣣षो꣡ मर्त्य꣢꣯स्य ॥६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥६॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । नः꣢ । अग्ने । म꣡हो꣢꣯भिः । पा꣣हि꣢ । वि꣡श्व꣢꣯स्य । अ꣡रा꣢꣯तेः । अ । रा꣣तेः । उत꣢ । द्वि꣣षः꣢ । म꣡र्त्य꣢꣯स्य ॥६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 6 | (कौथोम) 1 » 1 » 1 » 6 | (रानायाणीय) 1 » 1 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमात्मा हमारी किससे रक्षा करे, यह कहते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) सबके नायक तेजःस्वरूप परमात्मन् ! (त्वम्) जगदीश्वर आप (महोभिः) अपने तेजों से (विश्वस्याः) सब (अ-रातेः) अदान-भावना और शत्रुता से, (उत) और (मर्त्यस्य) मनुष्य के (द्विषः) द्वेष से (नः) हमारी (पाहि) रक्षा कीजिए ॥६॥ इस मन्त्र की श्लेष द्वारा राजा तथा विद्वान् के पक्ष में भी अर्थ-योजना करनी चाहिए ॥६॥

भावार्थभाषाः -

अदानवृत्ति से ग्रस्त मनुष्य अपने पेट की ही पूर्ति करनेवाला होकर सदा स्वार्थ ही के लिए यत्न करता है। उससे कभी सामाजिक और आध्यात्मिक उन्नति नहीं हो सकती। दान और परोपकार की तथा मैत्री की भावना से ही पारस्परिक सहयोग द्वारा लक्ष्यपूर्ति हो सकती है। अतः हे जगदीश्वर, हे राजन् और हे विद्वन् ! आप अपने तेजों से, अपने क्षत्रियत्व के प्रतापों से और अपने विद्याप्रतापों से सम्पूर्ण अदान-भावना तथा शत्रुता से हमारी रक्षा कीजिए। और जो मनुष्य हमसे द्वेष करता है तथा द्वेषबुद्धि से हमारी प्रगति में विघ्न उत्पन्न करता है, उसके द्वेष से भी हमारी रक्षा कीजिए, जिससे सूत्र में मणियों के समान परस्पर सांमनस्य में पिरोये रहते हुए हम उन्नत होवें ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमात्माऽस्मान् कस्माद् रक्षेदित्याह।

पदार्थान्वयभाषाः -

हे (अग्ने) सर्वनायक तेजःस्वरूप परमात्मन् ! (त्वम्) जगदीश्वरः (महोभिः) त्वदीयतेजोभिः (विश्वस्याः) सर्वस्याः (अ-रातेः२) न रातिः अरातिः अदानभावना शत्रुता वा तस्याः। रा दाने, भावे क्तिन्। नञ्तत्पुरुषेऽव्ययस्वरेणाद्युदात्तत्वम्। शत्रुवाचकोऽरातिशब्दः पुंसि, अदानभावनावाचकः शत्रुतावाचको वा स्त्रियामिति बोध्यम्। (उत) अपि च (मर्त्यस्य) मनुष्यस्य (द्विषः) द्वेषात्। द्विष अप्रीतौ इति धातोर्भावे क्विप्। (नः) अस्मान् (पाहि) रक्ष ॥६॥ मन्त्रोऽयं श्लेषेण राजपक्षे विद्वत्पक्षे चापि योजनीयः ॥६॥

भावार्थभाषाः -

अदानवृत्तिग्रस्तो हि मानवः स्वोदरंभरिः सन् सर्वदा स्वार्थायैव यतते। तेन न कदापि सामाजिक्याध्यात्मिकी चोन्नतिः संभवति। दानपरोपकारयोर्मैत्र्याश्च भावनयैव पारस्परिकसहयोगेन लक्ष्यपूर्तिर्भवितुमर्हति। अतो हे जगदीश्वर राजन् विद्वन् वा ! त्वं नः स्वतेजोभिः, स्वकीयक्षत्रप्रतापैः, स्वविद्याप्रतापैर्वा सर्वस्या अदानवृत्तेः शत्रुतायाश्च पाहि। किञ्च, यो मर्त्योऽस्मान् द्वेष्टि द्वेषबुद्ध्या चास्मदीयप्रगतौ विघ्नमुत्पादयति, तस्य द्वेषादप्यस्मान् रक्ष, येन सूत्रे मणिगणा इव परस्परं सामनस्ये प्रोता वयमुन्नता भवेम ॥६॥

टिप्पणी: १. ऋ० ८।७१।१। २. अरातिः शत्रुः। स्त्रीलिङ्गनिर्देशो जात्यपेक्षः। सर्वस्याः शत्रुजातेः सकाशाद् इति वि०। अरातेः सपत्नात्। अरातिशब्दः छन्दसि स्त्रीलिङ्गः। अर्तेररातिः, अभिहन्ता इति भ०। विश्वस्याः बहुविधाद् अरातेः अदातुः सकाशात् अदानाद् वा इति सा०।